Original

त्वमप्यस्य हि दाता च परित्राता च सर्वतः ।भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ॥ १० ॥

Segmented

त्वम् अप्य् अस्य हि दाता च परित्राता च सर्वतः भयेष्व् अभय-दः च एव यथा अहम् प्लवग-ईश्वर

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हि हि pos=i
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
परित्राता परित्रातृ pos=a,g=m,c=1,n=s
pos=i
सर्वतः सर्वतस् pos=i
भयेष्व् भय pos=n,g=n,c=7,n=p
अभय अभय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s