Original

ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ।त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥

Segmented

ताव् इमौ शोक-संतप्तौ शनैः प्रेरय भामिनि त्वया परिगृहीतो ऽयम् अङ्गदः शास्तु मेदिनीम्

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
शोक शोक pos=n,comp=y
संतप्तौ संतप् pos=va,g=m,c=2,n=d,f=part
शनैः शनैस् pos=i
प्रेरय प्रेरय् pos=v,p=2,n=s,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
परिगृहीतो परिग्रह् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
शास्तु शास् pos=v,p=3,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s