Original

यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ ६ ॥

Segmented

यस्मिन् हरि-सहस्राणि प्रयुतान्य् अर्बुदानि च वर्तयन्ति कृत-अंशानि सो ऽयम् दिष्टान्तम् आगतः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतान्य् प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
कृत कृ pos=va,comp=y,f=part
अंशानि अंश pos=n,g=n,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part