Original

जानास्यनियतामेवं भूतानामागतिं गतिम् ।तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ॥ ५ ॥

Segmented

जानास्य् अनियताम् एवम् भूतानाम् आगतिम् गतिम् तस्माच् छुभम् हि कर्तव्यम् पण्डिते न ऐहलौकिकम्

Analysis

Word Lemma Parse
जानास्य् ज्ञा pos=v,p=2,n=s,l=lat
अनियताम् अनियत pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
तस्माच् तद् pos=n,g=n,c=5,n=s
छुभम् शुभ pos=a,g=n,c=1,n=s
हि हि pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पण्डिते पण्डित pos=n,g=m,c=7,n=s
pos=i
ऐहलौकिकम् ऐहलौकिक pos=a,g=n,c=1,n=s