Original

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।आयत्या च विधेयानि समर्थान्यस्य चिन्तय ॥ ४ ॥

Segmented

अङ्गदस् तु कुमारो ऽयम् द्रष्टव्यो जीवपुत्रया आयत्या च विधेयानि समर्थान्य् अस्य चिन्तय

Analysis

Word Lemma Parse
अङ्गदस् अङ्गद pos=n,g=m,c=1,n=s
तु तु pos=i
कुमारो कुमार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
द्रष्टव्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
जीवपुत्रया जीवपुत्र pos=a,g=f,c=3,n=s
आयत्या आयति pos=n,g=f,c=3,n=s
pos=i
विधेयानि विधा pos=va,g=n,c=2,n=p,f=krtya
समर्थान्य् समर्थ pos=a,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot