Original

शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे ।कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन्बुद्बुदोपमे ॥ ३ ॥

Segmented

शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकम्पसे कः च कस्य अनुशुच् ऽस्ति देहे ऽस्मिन् बुद्बुद-उपमे

Analysis

Word Lemma Parse
शोच्या शोचय् pos=va,g=f,c=1,n=s,f=krtya
शोचसि शुच् pos=v,p=2,n=s,l=lat
कम् pos=n,g=m,c=2,n=s
शोच्यम् शोचय् pos=va,g=m,c=2,n=s,f=krtya
दीनम् दीन pos=a,g=m,c=2,n=s
दीना दीन pos=a,g=f,c=1,n=s
अनुकम्पसे अनुकम्प् pos=v,p=2,n=s,l=lat
कः pos=n,g=m,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
अनुशुच् अनुशुच् pos=va,g=m,c=1,n=s,f=krtya
ऽस्ति अस् pos=v,p=3,n=s,l=lat
देहे देह pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
बुद्बुद बुद्बुद pos=n,comp=y
उपमे उपम pos=a,g=m,c=7,n=s