Original

गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् ।अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ २ ॥

Segmented

गुण-दोष-कृतम् जन्तुः स्व-कर्म-फल-हेतुकम् अव्यग्रस् तद् अवाप्नोति सर्वम् प्रेत्य शुभ-अशुभम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
दोष दोष pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
जन्तुः जन्तु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
हेतुकम् हेतुक pos=a,g=n,c=2,n=s
अव्यग्रस् अव्यग्र pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s