Original

न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति ।पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५ ॥

Segmented

न ह्य् एषा बुद्धिः आस्थेया हनूमन्न् अङ्गदम् प्रति पिता हि बन्धुः पुत्रस्य न माता हरि-सत्तम

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आस्थेया आस्था pos=va,g=f,c=1,n=s,f=krtya
हनूमन्न् हनुमन्त् pos=n,g=,c=8,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
माता मातृ pos=n,g=f,c=1,n=s
हरि हरि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s