Original

न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ।पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥

Segmented

न च अहम् हरि-राजस्य प्रभवाम्य् अङ्गदस्य वा पितृ-व्यस्तस्य सुग्रीवः सर्व-कार्येषु अनन्तरः

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
प्रभवाम्य् प्रभू pos=v,p=1,n=s,l=lat
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
वा वा pos=i
पितृ पितृ pos=n,comp=y
व्यस्तस्य व्यस्त pos=a,g=m,c=6,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s