Original

अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम् ।हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥

Segmented

अङ्गद-प्रतिरूपानाम् पुत्राणाम् एकतः शतम् हतस्य अपि अस्य वीरस्य गात्र-संश्लेषणम् वरम्

Analysis

Word Lemma Parse
अङ्गद अङ्गद pos=n,comp=y
प्रतिरूपानाम् प्रतिरूप pos=a,g=m,c=6,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
एकतः एकतस् pos=i
शतम् शत pos=n,g=n,c=1,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
गात्र गात्र pos=n,comp=y
संश्लेषणम् संश्लेषण pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s