Original

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥ १२ ॥

Segmented

सा तस्य वचनम् श्रुत्वा भर्तृ-व्यसन-पीडिता अब्रवीद् उत्तरम् तारा हनूमन्तम् अवस्थितम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भर्तृ भर्तृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
पीडिता पीडय् pos=va,g=f,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
तारा तारा pos=n,g=f,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part