Original

संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् ।सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥

Segmented

संस्कार्यो हरि-राजः तु अङ्गदः च अभिषिच्यताम् सिंहासन-गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि

Analysis

Word Lemma Parse
संस्कार्यो संस्कृ pos=va,g=m,c=1,n=s,f=krtya
हरि हरि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
pos=i
अभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot
सिंहासन सिंहासन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पश्यन्ती दृश् pos=va,g=f,c=1,n=s,f=part
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt