Original

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।शनैराश्वासयामास हनूमान्हरियूथपः ॥ १ ॥

Segmented

ततो निपतिताम् ताराम् च्युताम् ताराम् इव अम्बरात् शनैः आश्वासयामास हनूमान् हरि-यूथपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
ताराम् तारा pos=n,g=f,c=2,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part
ताराम् तारा pos=n,g=f,c=2,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
शनैः शनैस् pos=i
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s