Original

निरानन्दा निराशाहं निमग्ना शोकसागरे ।त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ९ ॥

Segmented

निरानन्दा निराशा अहम् निमग्ना शोक-सागरे त्वयि पञ्चत्वम् आपन्ने महा-यूथप-यूथपे

Analysis

Word Lemma Parse
निरानन्दा निरानन्द pos=a,g=f,c=1,n=s
निराशा निराश pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
निमग्ना निमज्ज् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
यूथप यूथप pos=n,comp=y
यूथपे यूथप pos=n,g=m,c=7,n=s