Original

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ८ ॥

Segmented

यान्य् अस्माभिस् त्वया सार्धम् वनेषु मधु-गन्धि विहृतानि त्वया काले तेषाम् उपरमः कृतः

Analysis

Word Lemma Parse
यान्य् यद् pos=n,g=n,c=1,n=p
अस्माभिस् मद् pos=n,g=,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
वनेषु वन pos=n,g=n,c=7,n=p
मधु मधु pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=7,n=p
विहृतानि विहृ pos=va,g=n,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
काले काल pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
उपरमः उपरम pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part