Original

अतीव खलु ते कान्ता वसुधा वसुधाधिप ।गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ ६ ॥

Segmented

अतीव खलु ते कान्ता वसुधा वसुधा-अधिपैः गतासुः अपि याम् गात्रैः माम् विहाय निषेवसे

Analysis

Word Lemma Parse
अतीव अतीव pos=i
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
कान्ता कान्त pos=a,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
अपि अपि pos=i
याम् यद् pos=n,g=f,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
विहाय विहा pos=vi
निषेवसे निषेव् pos=v,p=2,n=s,l=lat