Original

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ५ ॥

Segmented

उत्तिष्ठ हरि-शार्दूल भजस्व शयन-उत्तमम् न एवंविधाः शेरते हि भूमौ नृपति-सत्तमाः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
हरि हरि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
शयन शयन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
हि हि pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
नृपति नृपति pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p