Original

रणे दारुणविक्रान्त प्रवीर प्लवतां वर ।किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ ४ ॥

Segmented

रणे दारुण-विक्रान्तैः प्रवीर प्लवताम् वर किम् दीनाम् अपुरोभागाम् अद्य त्वम् न अभिभाषसे

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
दारुण दारुण pos=a,comp=y
विक्रान्तैः विक्रम् pos=va,g=m,c=8,n=s,f=part
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
प्लवताम् प्लु pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
अपुरोभागाम् अपुरोभाग pos=a,g=f,c=2,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat