Original

तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली ॥ २५ ॥

Segmented

तथा तु तारा करुणम् रुदन्ती भर्तुः समीपे सह वानरीभिः व्यवस्यत प्रायम् अनिन्द्य-वर्णा उपोपवेष्टुम् भुवि यत्र वाली

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तारा तारा pos=n,g=f,c=1,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
सह सह pos=i
वानरीभिः वानरी pos=n,g=f,c=3,n=p
व्यवस्यत व्यवसा pos=v,p=3,n=s,l=lan
प्रायम् प्राय pos=n,g=m,c=2,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
वर्णा वर्ण pos=n,g=f,c=1,n=s
उपोपवेष्टुम् उपोपविश् pos=vi
भुवि भू pos=n,g=f,c=7,n=s
यत्र यत्र pos=i
वाली वालिन् pos=n,g=m,c=1,n=s