Original

किमप्रियं ते प्रियचारुवेष कृतं मया नाथ सुतेन वा ते ।सहायिनीमद्य विहाय वीर यमक्षयं गच्छसि दुर्विनीतम् ॥ २३ ॥

Segmented

किम् अप्रियम् ते प्रिय-चारु-वेषैः कृतम् मया नाथ सुतेन वा ते सहायिनीम् अद्य विहाय वीर यम-क्षयम् गच्छसि दुर्विनीतम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रिय प्रिय pos=a,comp=y
चारु चारु pos=a,comp=y
वेषैः वेष pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
नाथ नाथ pos=n,g=m,c=8,n=s
सुतेन सुत pos=n,g=m,c=3,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=4,n=s
सहायिनीम् सहायिन् pos=a,g=f,c=2,n=s
अद्य अद्य pos=i
विहाय विहा pos=vi
वीर वीर pos=n,g=m,c=8,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छसि गम् pos=v,p=2,n=s,l=lat
दुर्विनीतम् दुर्विनीत pos=a,g=m,c=2,n=s