Original

तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः ।परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ २१ ॥

Segmented

तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः परिगृह्य अङ्गदम् दीनम् दुःख-आर्त परिचुक्रुशुः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
विलपितम् विलपित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वानर्यः वानरी pos=n,g=f,c=1,n=p
सर्वतः सर्वतस् pos=i
pos=i
ताः तद् pos=n,g=f,c=1,n=p
परिगृह्य परिग्रह् pos=vi
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
परिचुक्रुशुः परिक्रुश् pos=v,p=3,n=p,l=lit