Original

किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे ।इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ २० ॥

Segmented

किम् माम् एवम् विलपतीम् प्रेम्णा त्वम् न अभिभाषसे इमाः पश्य वरा बह्वीः भार्यास् ते वानर-ईश्वर

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
विलपतीम् विलप् pos=va,g=f,c=2,n=s,f=part
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat
इमाः इदम् pos=n,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
वरा वर pos=a,g=f,c=2,n=p
बह्वीः बहु pos=a,g=f,c=2,n=p
भार्यास् भार्या pos=n,g=f,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
वानर वानर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s