Original

सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ २ ॥

Segmented

सा समासाद्य भर्तारम् पर्यष्वजत भामिनी इष्वा अभिहतम् दृष्ट्वा वालिनम् कुञ्जर-उपमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समासाद्य समासादय् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
भामिनी भामिनी pos=n,g=f,c=1,n=s
इष्वा इषु pos=n,g=m,c=3,n=s
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
कुञ्जर कुञ्जर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s