Original

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति ॥ १६ ॥

Segmented

कुरुष्व पितरम् पुत्र सु दृष्टम् धर्म-वत्सलम् दुर्लभम् दर्शनम् त्व् अस्य तव वत्स भविष्यति

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
पितरम् पितृ pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सु सु pos=i
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
त्व् तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt