Original

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ।वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ॥ १५ ॥

Segmented

लालितः च अङ्गदः वीरः सुकुमारः सुख-उचितः वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध-मूर्छिते

Analysis

Word Lemma Parse
लालितः लालय् pos=va,g=m,c=1,n=s,f=part
pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सुकुमारः सुकुमार pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
वत्स्यते वस् pos=v,p=3,n=s,l=lrt
काम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पितृव्ये पितृव्य pos=n,g=m,c=7,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिते मूर्छय् pos=va,g=m,c=7,n=s,f=part