Original

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी ॥ १२ ॥

Segmented

निःश्रेयस-परा मोहात् त्वया च अहम् विगर्हिता या एषा अब्रुवम् हितम् वाक्यम् वानर-इन्द्र-हित-एषिणी

Analysis

Word Lemma Parse
निःश्रेयस निःश्रेयस pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
विगर्हिता विगर्ह् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
हित हित pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s