Original

सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ ११ ॥

Segmented

सुग्रीवस्य त्वया भार्या हृता स च विवासितः यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवग-अधिपैः

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
व्युष्टिः व्युष्टि pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s