Original

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि ।यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ १० ॥

Segmented

हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि यन् न शोक-अभिसंतप्तम् स्फुटते ऽद्य सहस्रधा

Analysis

Word Lemma Parse
हृदयम् हृदय pos=n,g=n,c=1,n=s
सुस्थिरम् सुस्थिर pos=a,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
दृष्ट्वा दृश् pos=vi
विनिहतम् विनिहन् pos=va,g=n,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
यन् यद् pos=n,g=n,c=1,n=s
pos=i
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=n,c=1,n=s,f=part
स्फुटते स्फुट् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
सहस्रधा सहस्रधा pos=i