Original

रामचापविसृष्टेन शरेणान्तकरेण तम् ।दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ १ ॥

Segmented

राम-चाप-विसृष्टेन शरेण अन्त-करेण तम् दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप-आनना

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
चाप चाप pos=n,comp=y
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
अन्त अन्त pos=n,comp=y
करेण कर pos=a,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
तारा तारा pos=n,g=f,c=1,n=s
ताराधिप ताराधिप pos=n,comp=y
आनना आनन pos=n,g=f,c=1,n=s