Original

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥

Segmented

ततः सुग्रीव-सचिवाः दृष्ट्वा परम-धन्विनः जग्मुः गिरि-तटात् तस्माद् अन्यच् छिखरम् उत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीव सुग्रीव pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
धन्विनः धन्विन् pos=a,g=m,c=2,n=d
जग्मुः गम् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
तटात् तट pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अन्यच् अन्य pos=n,g=n,c=2,n=s
छिखरम् शिखर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s