Original

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥ ६ ॥

Segmented

एतौ वनम् इदम् दुर्गम् वालिन्-प्रणिहितौ ध्रुवम् छद्मना चीर-वसनौ प्रचरन्ताव् इह आगतौ

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
वनम् वन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
वालिन् वालिन् pos=n,comp=y
प्रणिहितौ प्रणिधा pos=va,g=m,c=1,n=d,f=part
ध्रुवम् ध्रुवम् pos=i
छद्मना छद्मन् pos=n,g=n,c=3,n=s
चीर चीर pos=n,comp=y
वसनौ वसन pos=n,g=m,c=1,n=d
प्रचरन्ताव् प्रचर् pos=va,g=m,c=1,n=d,f=part
इह इह pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part