Original

ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ ५ ॥

Segmented

ततः स सचिवेभ्यस् तु सुग्रीवः प्लवग-अधिपः शशंस परम-उद्विग्नः पश्यंस् तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सचिवेभ्यस् सचिव pos=n,g=m,c=4,n=p
तु तु pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
पश्यंस् दृश् pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d