Original

चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ॥ ४ ॥

Segmented

चिन्तयित्वा स धर्म-आत्मा विमृश्य गुरुलाघवम् सुग्रीवः परम-उद्विग्नः सर्वैः अनुचरैः सह

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विमृश्य विमृश् pos=vi
गुरुलाघवम् गुरुलाघव pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i