Original

तथेति संपूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य ।महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ २८ ॥

Segmented

तथा इति सम्पूज्य वचस् तु तस्य कपेः सुभीतस्य दुरासदस्य महा-अनुभावः हनुमान् ययौ तदा स यत्र रामो ऽतिबलः च लक्ष्मणः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
सम्पूज्य सम्पूजय् pos=vi
वचस् वचस् pos=n,g=n,c=2,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कपेः कपि pos=n,g=m,c=6,n=s
सुभीतस्य सुभीत pos=a,g=m,c=6,n=s
दुरासदस्य दुरासद pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽतिबलः अतिबल pos=a,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s