Original

इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ।चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २७ ॥

Segmented

इत्य् एवम् कपि-राजेन संदिष्टो मारुतात्मजः चकार गमने बुद्धिम् यत्र तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
संदिष्टो संदिश् pos=va,g=m,c=1,n=s,f=part
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
गमने गमन pos=n,g=n,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d