Original

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम ।व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ॥ २६ ॥

Segmented

शुद्ध-आत्मानः यदि त्व् एतौ जानीहि त्वम् प्लवंगम व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः

Analysis

Word Lemma Parse
शुद्ध शुद्ध pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
यदि यदि pos=i
त्व् तु pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
व्याभाषितैः व्याभाषित pos=n,g=n,c=3,n=p
वा वा pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
वा वा pos=i
विज्ञेया विज्ञा pos=va,g=f,c=1,n=s,f=krtya
दुष्टता दुष्टता pos=n,g=f,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d