Original

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव ।प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २५ ॥

Segmented

मे एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि-पुंगवैः प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुः-धरौ

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
स्थित्वा स्था pos=vi
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
प्रवेशस्य प्रवेश pos=n,g=m,c=6,n=s
वनस्य वन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
धनुः धनुस् pos=n,comp=y
धरौ धर pos=a,g=m,c=2,n=d