Original

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः ॥ २४ ॥

Segmented

लक्षयस्व तयोः भावम् प्रहृः-मनस् यदि विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः

Analysis

Word Lemma Parse
लक्षयस्व लक्षय् pos=v,p=2,n=s,l=lot
तयोः तद् pos=n,g=n,c=6,n=d
भावम् भाव pos=n,g=m,c=2,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनस् मनस् pos=n,g=m,c=1,n=d
यदि यदि pos=i
विश्वासयन् विश्वासय् pos=va,g=m,c=1,n=s,f=part
प्रशंसाभिः प्रशंसा pos=n,g=f,c=3,n=p
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i