Original

कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ २२ ॥

Segmented

कृत्येषु वाली मेधावी राजानो बहु-दर्शनाः भवन्ति पर-हन्तारः ते ज्ञेयाः प्राकृतैः नरैः

Analysis

Word Lemma Parse
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
वाली वालिन् pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
राजानो राजन् pos=n,g=m,c=8,n=p
बहु बहु pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=8,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पर पर pos=n,comp=y
हन्तारः हन्तृ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ज्ञेयाः ज्ञा pos=va,g=m,c=1,n=p,f=krtya
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p