Original

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः ।विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि ॥ २१ ॥

Segmented

अरयः च मनुष्येण विज्ञेयाः छन्न-चारिणः विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति हि

Analysis

Word Lemma Parse
अरयः अरि pos=n,g=m,c=1,n=p
pos=i
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
छन्न छद् pos=va,comp=y,f=part
चारिणः चारिन् pos=a,g=m,c=1,n=p
विश्वस्तानाम् विश्वस् pos=va,g=m,c=6,n=p,f=part
अविश्वस्ताः अविश्वस्त pos=a,g=m,c=1,n=p
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
हि हि pos=i