Original

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ ।राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ २० ॥

Segmented

वालिन्-प्रणिहितौ एतौ शङ्के ऽहम् पुरुष-उत्तमौ राजानो बहु-मित्राः च विश्वासो न अत्र हि क्षमः

Analysis

Word Lemma Parse
वालिन् वालिन् pos=n,comp=y
प्रणिहितौ प्रणिधा pos=va,g=m,c=2,n=d,f=part
एतौ एतद् pos=n,g=m,c=2,n=d
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
राजानो राजन् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
मित्राः मित्र pos=n,g=m,c=1,n=p
pos=i
विश्वासो विश्वास pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
हि हि pos=i
क्षमः क्षम pos=a,g=m,c=1,n=s