Original

उद्विग्नहृदयः सर्वा दिशः समवलोकयन् ।न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः ॥ २ ॥

Segmented

उद्विग्न-हृदयः सर्वा दिशः समवलोकयन् न व्यतिष्ठत कस्मिंश्चिद् देशे वानर-पुंगवः

Analysis

Word Lemma Parse
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
समवलोकयन् समवलोकय् pos=va,g=m,c=1,n=s,f=part
pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s