Original

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ ॥ १९ ॥

Segmented

दीर्घ-बाहू विशाल-अक्षौ शर-चाप-असि-धारिनः कस्य न स्याद् भयम् दृष्ट्वा एतौ सुर-सुत-उपमौ

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
बाहू बाहु pos=n,g=m,c=2,n=d
विशाल विशाल pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=2,n=d
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
असि असि pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=2,n=d
कस्य pos=n,g=m,c=6,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
एतौ एतद् pos=n,g=m,c=2,n=d
सुर सुर pos=n,comp=y
सुत सुत pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d