Original

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ १८ ॥

Segmented

सुग्रीवस् तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह

Analysis

Word Lemma Parse
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
ततः ततस् pos=i
शुभतरम् शुभतर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i