Original

बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ।न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ १७ ॥

Segmented

बुद्धि-विज्ञान-सम्पन्नः इङ्गितैः सर्वम् आचर न ह्य् अबुद्धिम् गतो राजा सर्व-भूतानि शास्ति हि

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot
pos=i
ह्य् हि pos=i
अबुद्धिम् अबुद्धि pos=a,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
शास्ति शास् pos=v,p=3,n=s,l=lat
हि हि pos=i