Original

अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम ।लघुचित्ततयात्मानं न स्थापयसि यो मतौ ॥ १६ ॥

Segmented

अहो शाखामृग-त्वम् ते व्यक्तम् एव प्लवंगम लघुचित्ततया आत्मानम् न स्थापयसि यो मतौ

Analysis

Word Lemma Parse
अहो अहो pos=i
शाखामृग शाखामृग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
एव एव pos=i
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
लघुचित्ततया लघुचित्तता pos=n,g=f,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
स्थापयसि स्थापय् pos=v,p=2,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मतौ मति pos=n,g=f,c=7,n=s