Original

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव ।तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १४ ॥

Segmented

यस्माद् उद्विग्न-चेताः त्वम् प्रद्रुतो हरि-पुंगवैः तम् क्रूर-दर्शनम् क्रूरम् न इह पश्यामि वालिनम्

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=n,c=5,n=s
उद्विग्न उद्विज् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रद्रुतो प्रद्रु pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
pos=i
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वालिनम् वालिन् pos=n,g=m,c=2,n=s