Original

ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् ।उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३ ॥

Segmented

ततस् तम् भय-संत्रस्तम् वालिन्-किल्बिष-शङ्कितम् उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य-कोविदः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
संत्रस्तम् संत्रस् pos=va,g=m,c=2,n=s,f=part
वालिन् वालिन् pos=n,comp=y
किल्बिष किल्बिष pos=n,comp=y
शङ्कितम् शङ्क् pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s