Original

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ १२ ॥

Segmented

ततः सुग्रीव-सचिवाः पर्वत-इन्द्रम् समाश्रिताः संगम्य कपि-मुख्येन सर्वे प्राञ्जलयः स्थिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीव सुग्रीव pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
संगम्य संगम् pos=vi
कपि कपि pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part