Original

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ।मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥ ११ ॥

Segmented

आप्लवन्तो हरि-वराः सर्वतस् तम् महा-गिरिम् मृग-मार्जार-शार्दूलान् त्रासयन्तो ययुस् तदा

Analysis

Word Lemma Parse
आप्लवन्तो आप्लु pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
सर्वतस् सर्वतस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
मार्जार मार्जार pos=n,comp=y
शार्दूलान् शार्दूल pos=n,g=m,c=2,n=p
त्रासयन्तो त्रासय् pos=va,g=m,c=1,n=p,f=part
ययुस् या pos=v,p=3,n=p,l=lit
तदा तदा pos=i